B 325-25 Grahakautukopapatti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 325/25
Title: Grahakautukopapatti
Dimensions: 22.8 x 10.2 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2620
Remarks:


Reel No. B 325-25 Inventory No. 39836

Title Grahakautukotpatti

Author Mallāri Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete, illegible

Size 22.8 x 10.2 cm

Folios 49

Lines per Folio 11

Foliation figures in lower right-hand margin of the verso

Date of Copying VS 1684

Donor Viṣṇu

Place of Deposit NAK

Accession No. 5/2620

Manuscript Features

Stamp Nepal national Library and || śrīmadviṣṇujyitrvidāṃ pustakaṃ || exp. 1

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

|| dhṛtisurapatihīna iti ||

atropapattiḥ | atrāṣṭādaśādhi(2)kacaturddaśatamite śake graṃthā⟨ta⟩raṃbhoto (!) grimaśakaparyaṃtaṃ varṣajñānārtham aneneṣṭa(3)śaka ūnaḥ kṛtaḥ sa gatavarṣagaṇo jātaḥ | tasmān madhyamagrahāḥ sādhyaṃte | ta iṣṭaśakaparyaṃ(4)taṃ syuḥ | tatrānupātaḥ | kalpasauravarṣaiḥ kalpasāvanahā cāṃdrāgraha [[bha]]gaṇāś ca yadi labhyaṃte ta(5)d eka varṣeṇa kim iti jātā abdapaśuddhi (!) bhaumādaya eka varṣamadhye | (fol. 1v1–5)

End

guṇa (7) harayor nājñeśara evāṃ dvādaśaśuddho guṇaḥ 1 haraḥ 12 guṇasyāvikṛtātvād (!) dvādaśai hara eva 12 evaṃ sarve (8) harāutpāditāḥ (!) | animaślokāḥ (!) spaṣṭopapattikāḥ || || 

kalāphalāpākalanākalānidhiḥ

śrīke(9)śavo yad grahakautukaṃ vyadhāt || 

tadvāsanā cāru vicārasāraṃ

vyākhyāvatāraṃ kalayaṃ tu [[ta]]dvidaḥ || 1 || || (fol. 49v6–9)

Colophon

iti śrīgaṇakavikulatilaka śrīdivākarasāṃvatsarācāryasuta śrīmallāridaivajñaracitā grahakau(11)tukopapattiḥ samāptā || || saṃ. 1684 maga(!) śuddha 15 || (fol. 49v10–11)

Microfilm Details

Reel No. B 325/25

Date of Filming 20-07-1972

Exposures 53

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 23

Catalogued by JU/MS

Date 13-09-2004

Bibliography